Edzy Logo
Learn
Duel
Edzy Pro

Loading Edzy magic ...

Class X

Class X - English
First Flight (22 Chapters)|
Words and Expressions - II (9 Chapters)|
Foot Prints Without feet (9 Chapters)
Class X - Health and Physical Education
Health and Physical Education (13 Chapters)
Class X - Hindi
Kshitij - II (13 Chapters)|
Sparsh (14 Chapters)|
Sanchayan - II (3 Chapters)|
Kritika (3 Chapters)
Class X - Mathematics
Mathematics (14 Chapters)
Class X - Sanskrit
Vyakaranavithi (14 Chapters)|
Shemushi - II (12 Chapters)|
Abhyaswaan Bhav - II (14 Chapters)
Class X - Science
Science (13 Chapters)
Class X - Social Science
Understanding Economic Development (5 Chapters)|
Contemporary India (7 Chapters)|
India and the Contemporary World - II (5 Chapters)|
Democratic Politics (5 Chapters)
Class X - Urdu
Nawa-e-urdu (11 Chapters)
Edzy Logo

Edzy: Gamified Learning for CBSE & NCERT Students

At Edzy, we make online learning effortless and fun, aligning with the CBSE & NCERT curriculum across all classes, including Class 10. Edzy transforms difficult concepts into engaging, gamified, bite-sized lessons designed for deep understanding and long-term retention.

Gamified Learning Resources
About EdzyContact UsCBSE CoursesClass 10 Gamified Lessons
Parents & Creators
Search EdzyAcademic ReportCreator
Policies
Terms and ConditionsRefund PolicyPrivacy PolicyCookie Policy
Social
EmailWhatsAppX (Twitter)LinkedInFacebookInstagramYouTube
Learn
Class X
Sanskrit
Abhyaswaan Bhav - II
अनुच्छेदलेखमन्

Worksheet

अनुच्छेदलेखमन्

Worksheet

अनुच्छेदलेखमन्

अनुच्छेदलेखमन् एक प्रकार का लेखन है जिसमें छात्रों को किसी विषय पर संक्षिप्त और स्पष्ट रूप से अपने विचार व्यक्त करने का अभ्यास कराया जाता है।

अनुच्छेदलेखमन् - Practice Worksheet

Strengthen your foundation with key concepts and basic applications.

This worksheet covers essential long-answer questions to help you build confidence in अनुच्छेदलेखमन् from Abhyaswaan Bhav - II for Class X (Sanskrit).

Practice Worksheet

Questions

1

जन्तुशालायाः महत्त्वं विवृणुत।

जन्तुशालायाः उद्देश्यं, लाभान् च चिन्तयत।

2

स्वच्छतायाः आवश्यकतां विवृणुत।

स्वच्छतायाः व्यक्तिगतं, सामाजिकं च महत्त्वं चिन्तयत।

3

वृक्षाणां रक्षणं किमर्थं आवश्यकम्?

वृक्षाणां पर्यावरणे योगदानं चिन्तयत।

4

हरिमाधवस्य जीवनं प्रेरणादायकं कथं अस्ति?

हरिमाधवस्य संघर्षं, सफलतां च चिन्तयत।

5

सहिष्णुतायाः महत्त्वं विवृणुत।

सहिष्णुतायाः सामाजिकं महत्त्वं चिन्तयत।

6

संस्कृतशिक्षणस्य महत्त्वं विवृणुत।

संस्कृतभाषायाः ऐतिहासिकं, सांस्कृतिकं च महत्त्वं चिन्तयत।

7

धर्मः किम्? धर्मस्य महत्त्वं विवृणुत।

धर्मस्य व्यक्तिगतं, सामाजिकं च प्रभावं चिन्तयत।

8

पुस्तकानां महत्त्वं विवृणुत।

पुस्तकानां ज्ञानप्रदायकं, मनोरञ्जनप्रदायकं च भूमिकां चिन्तयत।

9

स्वाध्यायस्य महत्त्वं विवृणुत।

स्वाध्यायस्य विद्यार्थिजीवने योगदानं चिन्तयत।

10

मयूरस्य वर्णनं कुरुत।

मयूरस्य रूपं, गुणान्, महत्त्वं च चिन्तयत।

✍️ Practice Makes Perfect

Sharpen your skills with endless MCQs, quizzes, and topic-based practice.

Edzy mobile app

अनुच्छेदलेखमन् - Mastery Worksheet

Advance your understanding through integrative and tricky questions.

This worksheet challenges you with deeper, multi-concept long-answer questions from अनुच्छेदलेखमन् to prepare for higher-weightage questions in Class X.

Mastery Worksheet

Questions

1

जन्तुशालायाः महत्त्वं विवृत्य लिखत।

जन्तुशालायाः उद्देश्यं, लाभाः, जन्तूनां संरक्षणं च विचारयत।

2

स्वच्छतायाः महत्त्वं विवृत्य लिखत।

स्वच्छतायाः आवश्यकता, लाभाः, राष्ट्रियस्वच्छताभियानं च विचारयत।

3

वृक्षाणां रक्षणं किमर्थं आवश्यकम्?

वृक्षाणां महत्त्वं, पर्यावरणे योगदानं, रक्षणस्य आवश्यकता च विचारयत।

4

हरिमाधवस्य जीवनस्य संक्षिप्तं वर्णनं कुरुत।

हरिमाधवस्य जन्म, संघर्षः, सफलता च विचारयत।

5

सहिष्णुतायाः महत्त्वं विवृत्य लिखत।

सहिष्णुतायाः आवश्यकता, समाजे योगदानं, अभावस्य परिणामाः च विचारयत।

6

संस्कृतशिक्षणस्य महत्त्वं विवृत्य लिखत।

संस्कृतस्य ऐतिहासिक महत्त्वं, वर्तमानस्थितिः, प्रचारप्रयासाः च विचारयत।

7

धर्मः किमर्थं आवश्यकः?

धर्मस्य परिभाषा, व्यक्तिजीवने योगदानं, समाजे महत्त्वं च विचारयत।

8

पुस्तकानां महत्त्वं विवृत्य लिखत।

पुस्तकानां उपयोगिता, ज्ञानप्राप्तिः, मनोरञ्जनं च विचारयत।

9

स्वाध्यायः किमर्थं आवश्यकः?

स्वाध्यायस्य परिभाषा, आवश्यकता, छात्रजीवने योगदानं च विचारयत।

10

मयूरः किमर्थं राष्ट्रियपक्षी इति उच्यते?

मयूरस्य सौन्दर्यं, नृत्यं, राष्ट्रियपक्षित्वं च विचारयत।

अनुच्छेदलेखमन् - Challenge Worksheet

Push your limits with complex, exam-level long-form questions.

The final worksheet presents challenging long-answer questions that test your depth of understanding and exam-readiness for अनुच्छेदलेखमन् in Class X.

Challenge Worksheet

Questions

1

Evaluate the role of जन्तुशाला in promoting environmental awareness among children.

Consider the emotional and educational impact of seeing animals up close.

2

Analyze the significance of स्वच्छता अभियान initiated by Prime Minister Narendra Modi in changing public behavior towards cleanliness.

Think about the role of community participation and government policies.

3

Discuss the ethical implications of deforestation for urban development, referencing the chapter's emphasis on वृक्षाणां रक्षणम्.

Consider long-term environmental impacts versus short-term economic gains.

4

Examine the challenges faced by हरिमादास in achieving her dreams despite socio-economic barriers.

Reflect on the importance of determination and external support in achieving goals.

5

Critically assess the statement 'सर्वे भवन्तु सुखिनः' in the context of modern societal inequalities.

Think about the role of empathy and policy in bridging gaps.

6

Debate the relevance of संस्कृतशिक्षणम् in today's digital age.

Consider the balance between preserving heritage and adapting to modernity.

7

Explore the concept of धर्मः as a personal and societal guide, referencing the chapter's discussion on मम धर्मः.

Reflect on the universality versus individuality of moral codes.

8

Analyze the impact of पुस्तकमेलकानि on promoting literacy and cultural exchange.

Consider the tactile and communal aspects of physical books.

9

Evaluate the effectiveness of स्वाध्यायः in enhancing student learning outside the classroom.

Think about the balance between autonomy and structured learning.

10

Discuss the cultural significance of मयूरः as a national symbol and its conservation challenges.

Consider the interplay between cultural identity and environmental stewardship.

Chapters related to "अनुच्छेदलेखमन्"

अपठितावबोधनम्

अपठितावबोधनम्

अपठितावबोधनम् अध्यायः छात्रान् अपठित-गद्यांशानां अर्थग्रहण-क्षमतां विकसयितुं प्रोत्साहयति।

पत्रलेखनम्

पत्रलेखनम्

पत्रलेखनम् अध्यायः छात्रान् औपचारिक-अनौपचारिकपत्राणां लेखनकौशलं प्रदर्शयति।

चित्रवर्णनम्

चित्रवर्णनम्

चित्रवर्णनम् अध्यायः छात्रान् चित्राणां वर्णनं कर्तुं प्रोत्साहयति, तेषां कल्पनाशक्तिं भाषाकौशलं च वर्धयति।

रचनानुवादः (वाक्यरचनाकौशलम्)

रचनानुवादः (वाक्यरचनाकौशलम्)

This chapter focuses on enhancing sentence construction skills through translation and composition exercises.

अनुच्छेदलेखमन् Summary, Important Questions & Solutions | All Subjects

Question Bank

Question Bank

Revision Guide

Revision Guide