Revision Guide
अपठितावबोधनम् अध्यायः छात्रान् अपठित-गद्यांशानां अर्थग्रहण-क्षमतां विकसयितुं प्रोत्साहयति।
अपठितावबोधनम् - Quick Look Revision Guide
Your 1-page summary of the most exam-relevant takeaways from Abhyaswaan Bhav - II.
This compact guide covers 20 must-know concepts from अपठितावबोधनम् aligned with Class X preparation for Sanskrit. Ideal for last-minute revision or daily review.
Key Points
धात्रीफलं सर्वेषु ऋतुषु लाभदायकं भवति।
धात्रीफलं, आमलकं इति नाम्ना प्रसिद्धं, सर्वेषु ऋतुषु लाभदायकं भवति। शरीरस्य सर्वाङ्गीणरक्षणाय, ज्योतिष्टोमधारणाय, केशानां सौन्दर्यवृद्धये च उपयुज्यते।
सरदार पटेलः भारतस्य प्रथमः उपप्रधानमन्त्री आसीत्।
सरदार वल्लभभाई पटेलः भारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च आसीत्। प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिकां निर्वहन् सर्वेषां भारतीयानां श्रद्धाभाजनम् अभवत्।
उद्योगेन हि सिध्यन्ति कार्याणि न मनोरथैः।
उद्योगेन एव कार्याणि सिध्यन्ति, न तु मनोरथैः। अयं श्लोकः कर्मणः महत्त्वं प्रतिपादयति।
मानवजीवनस्य मूल्यं नैतिकगुणाः।
मानवजीवनस्य मूल्यं नैतिकगुणेषु विद्यते। दया, सत्यम्, अहिंसा, अस्तेयः, अपरिग्रहः च प्रमुखाः नैतिकगुणाः।
प्रदूषणं त्रिविधं भवति।
प्रदूषणं त्रिविधं भवति - वायुप्रदूषणं, ध्वनिप्रदूषणं, जलप्रदूषणं च। एतत् सर्वेषां स्वास्थ्याय हानिकरं भवति।
वृक्षाः पर्यावरणस्य रक्षणाय आवश्यकाः।
वृक्षाः वायुप्रदूषणं निवारयन्ति, छायां ददति, फलानि च प्रयच्छन्ति। अतः वृक्षारोपणं कर्तव्यम्।
अनुच्छेदस्य शीर्षकं समुचितं लिखेत्।
अनुच्छेदस्य शीर्षकं संक्षिप्तं, सारगर्भितं च भवेत्। शीर्षकेन अनुच्छेदस्य विषयः स्पष्टः भवेत्।
यथानिर्देशं प्रश्नान् उत्तरत।
प्रश्नानाम् उत्तराणि यथानिर्देशं दातव्यानि। एकपदेन, पूर्णवाक्येन वा उत्तरत।
समानार्थकशब्दान् लिखत।
समानार्थकशब्दाः अर्थस्य समानता दर्शयन्ति। यथा - 'जलम्' इति शब्दस्य समानार्थकशब्दः 'अम्बु'।
विलोमशब्दान् लिखत।
विलोमशब्दाः विपरीतार्थकाः भवन्ति। यथा - 'दिनम्' इति शब्दस्य विलोमशब्दः 'रात्रिः'।
क्रियापदानि चित्वा लिखत।
क्रियापदानि क्रियां दर्शयन्ति। यथा - 'गच्छति', 'पठति', 'लिखति' इत्यादीनि।
विशेषणानि चित्वा लिखत।
विशेषणानि संज्ञाशब्दानां गुणं, संख्यां, परिमाणं वा दर्शयन्ति। यथा - 'सुन्दरः', 'बहु' इत्यादीनि।
सर्वनामानि चित्वा लिखत।
सर्वनामानि संज्ञाशब्दानां स्थाने प्रयुज्यन्ते। यथा - 'सः', 'तत्', 'अहम्' इत्यादीनि।
अव्ययानि चित्वा लिखत।
अव्ययानि शब्दाः रूपपरिवर्तनं न कुर्वन्ति। यथा - 'अत्र', 'तत्र', 'कदा' इत्यादीनि।
पर्यावरणसंरक्षणं कर्तव्यम्।
पर्यावरणसंरक्षणं सर्वेषां कर्तव्यम्। वृक्षारोपणं, जलसंरक्षणं, प्रदूषणनिवारणं च कर्तव्यम्।
जलप्रदूषणं स्वास्थ्याय हानिकरम्।
जलप्रदूषणं जलजानां रोगाणां कारणं भवति। अतः जलं शुद्धं रक्षणीयम्।
ध्वनिप्रदूषणं श्रवणशक्तिं हिनस्ति।
ध्वनिप्रदूषणं श्रवणशक्तेः हानिं करोति। अतः ध्वनिप्रदूषणं निवारयितव्यम्।
वायुप्रदूषणं श्वासरोगाणां कारणम्।
वायुप्रदूषणं श्वासरोगाणां कारणं भवति। अतः वायुप्रदूषणं निवारयितव्यम्।
नैतिकमूल्यानि जीवने आवश्यकानि।
नैतिकमूल्यानि जीवने आवश्यकानि। एतैः मूल्यैः मानवः सुखी भवति।
कर्मणा एव सिध्यन्ति कार्याणि।
कर्मणा एव कार्याणि सिध्यन्ति। अतः कर्म कर्तव्यम्, फलं ईश्वरे समर्पयितव्यम्।
पत्रलेखनम् अध्यायः छात्रान् औपचारिक-अनौपचारिकपत्राणां लेखनकौशलं प्रदर्शयति।
अनुच्छेदलेखमन् एक प्रकार का लेखन है जिसमें छात्रों को किसी विषय पर संक्षिप्त और स्पष्ट रूप से अपने विचार व्यक्त करने का अभ्यास कराया जाता है।
चित्रवर्णनम् अध्यायः छात्रान् चित्राणां वर्णनं कर्तुं प्रोत्साहयति, तेषां कल्पनाशक्तिं भाषाकौशलं च वर्धयति।
This chapter focuses on enhancing sentence construction skills through translation and composition exercises.