Question Bank
समासा: एक संक्षिप्तीकरण की कला, जहाँ दो या दो से अधिक शब्दों को मिलाकर एक नया और संक्षिप्त शब्द बनाया जाता है।
पत्रलेखनम् अध्यायः छात्रान् औपचारिक-अनौपचारिकपत्राणां लेखनकौशलं प्रदर्शयति।
अनुच्छेदलेखमन् एक प्रकार का लेखन है जिसमें छात्रों को किसी विषय पर संक्षिप्त और स्पष्ट रूप से अपने विचार व्यक्त करने का अभ्यास कराया जाता है।
चित्रवर्णनम् अध्यायः छात्रान् चित्राणां वर्णनं कर्तुं प्रोत्साहयति, तेषां कल्पनाशक्तिं भाषाकौशलं च वर्धयति।
This chapter focuses on enhancing sentence construction skills through translation and composition exercises.
सन्धिः अध्यायः संस्कृतभाषायां वर्णानां मेलनं तथा परिवर्तनं विवृणोति, येन शब्दानां उच्चारणं लेखनं च सुकरं भवति।