Revision Guide
This chapter emphasizes the importance of regular exercise for maintaining good health and well-being.
व्यायामः सर्वदा पथ्यः - Quick Look Revision Guide
Your 1-page summary of the most exam-relevant takeaways from Shemushi - II.
This compact guide covers 20 must-know concepts from व्यायामः सर्वदा पथ्यः aligned with Class X preparation for Sanskrit. Ideal for last-minute revision or daily review.
Key Points
व्यायामस्य महत्त्वं किम्?
व्यायामः शरीरस्य स्वास्थ्यं, बलं, सुखं च वर्धयति। अनेन रोगाः दूरं गच्छन्ति, मनः प्रसन्नं भवति च।
व्यायामस्य प्रकाराः के?
व्यायामः द्विविधः - शारीरिकः (यथा दौडनम्, योगासनम्) मानसिकः (यथा ध्यानम्, पठनम्)।
व्यायामस्य फलानि कानि?
व्यायामेन शरीरं निरोगं, सुडौलं च भवति। मनः एकाग्रं, स्मरणशक्तिः च वर्धते।
किमर्थं व्यायामः आवश्यकः?
व्यायामः आरोग्यं, दीर्घायुषं, सुखं च प्रयच्छति। अनेन जीवनस्य गुणवत्ता उन्नतं भवति।
व्यायामस्य समयः कः?
प्रातःकालः व्यायामस्य उत्तमः समयः। अस्य समये वायुः शुद्धः, मनः च प्रफुल्लं भवति।
व्यायामेन किं किं शक्यते?
व्यायामेन शारीरिकं, मानसिकं, भावनात्मकं च स्वास्थ्यं सुधार्यते।
व्यायामस्य नियमाः के?
व्यायामः नियमितः, संयतः च करणीयः। अधिकः व्यायामः हानिकरः अपि भवति।
व्यायामः कथं आरभ्यते?
व्यायामः सरलैः आसनैः, क्रियाभिः च आरभ्यते। क्रमेण तीव्रता वर्धनीया।
व्यायामस्य साहचर्यं किम्?
व्यायामेन सह संतुलितं आहारं, पर्याप्तं निद्रां च आवश्यकम्।
व्यायामः किमर्थं सर्वदा पथ्यः?
व्यायामः सर्वेषां वयसां, सर्वेषां च अवस्थानां कृते हितकरः। अतः सर्वदा पथ्यः।
व्यायामस्य सामाजिकं महत्त्वं किम्?
व्यायामेन सामाजिकं सम्बन्धं दृढं भवति, सामूहिकं कार्यं च सुगमं भवति।
व्यायामः कथं मानसिकं तनावं हरति?
व्यायामेन मस्तिष्कं प्राणवायुं प्राप्नोति, येन तनावः नश्यति, मनः शान्तं भवति।
व्यायामस्य आधुनिकं महत्त्वं किम्?
आधुनिके जीवने अधिकं आसीनं जीवनं, अतः व्यायामः अत्यावश्यकः।
व्यायामः कथं रोगप्रतिरोधकं शक्तिं वर्धयति?
व्यायामेन रक्तसंचारः सुधार्यते, येन रोगप्रतिरोधकं शक्तिः वर्धते।
व्यायामः कथं हृदयस्य स्वास्थ्यं रक्षति?
व्यायामेन हृदयस्य मांसपेश्यः दृढाः भवन्ति, रक्तचापः च नियन्त्रितः भवति।
व्यायामः कथं मोटापां निवारयति?
व्यायामेन अतिरिक्तं वसा दह्यते, येन मोटापः निवार्यते।
व्यायामः कथं मधुमेहं नियन्त्रयति?
व्यायामेन शरीरस्य इन्सुलिन् संवेदनशीलता वर्धते, येन मधुमेहः नियन्त्रितः भवति।
व्यायामः कथं अस्थिसंधिषु बलं वर्धयति?
व्यायामेन अस्थिसंधयः दृढाः भवन्ति, येन अस्थिभङ्गः, जोड़ों का दर्द च निवार्यते।
व्यायामः कथं निद्रां सुधारयति?
व्यायामेन शरीरं थकितं भवति, येन निद्रा गाढा, सुखदा च भवति।
व्यायामः कथं आयुः वर्धयति?
व्यायामेन शरीरं निरोगं, सबलं च भवति, येन आयुः वर्धते।
एक रोचक कहानी जो एक अद्भुत गवाह की अनोखी भूमिका को दर्शाती है।
सूक्तयः अध्याय में प्राचीन भारतीय ज्ञान और नैतिक मूल्यों को प्रस्तुत करने वाले सूक्तियों का संकलन है।
भूकंपविभीषिका अध्याय में भूकंप के भयानक प्रभाव और उससे उत्पन्न स्थितियों का वर्णन किया गया है।
अनयोक्त्यः is a chapter that explores the concept of indirect expressions or metaphors in Sanskrit literature, teaching students to appreciate and interpret the nuanced language used in classical texts.
This chapter explores the value of true friendship and the importance of cherishing friends more than life itself.