सन्धिः अध्यायः संस्कृतभाषायां वर्णानां मेलनं तथा परिवर्तनं विवृणोति, येन शब्दानां उच्चारणं लेखनं च सुकरं भवति।
Access Free NCERT PDFs & Study Material on Edzy – Official, Anytime, Anywhere
Access NCERT content for free. No hidden charges—just pure learning.
A comprehensive list of 20+ exam-relevant FAQs from सन्धिः (Abhyaswaan Bhav - II) to help you prepare for Class X.
अपठितावबोधनम् अध्यायः छात्रान् अपठित-गद्यांशानां अर्थग्रहण-क्षमतां विकसयितुं प्रोत्साहयति।
पत्रलेखनम् अध्यायः छात्रान् औपचारिक-अनौपचारिकपत्राणां लेखनकौशलं प्रदर्शयति।
अनुच्छेदलेखमन् एक प्रकार का लेखन है जिसमें छात्रों को किसी विषय पर संक्षिप्त और स्पष्ट रूप से अपने विचार व्यक्त करने का अभ्यास कराया जाता है।
चित्रवर्णनम् अध्यायः छात्रान् चित्राणां वर्णनं कर्तुं प्रोत्साहयति, तेषां कल्पनाशक्तिं भाषाकौशलं च वर्धयति।
This chapter focuses on enhancing sentence construction skills through translation and composition exercises.