Worksheet
अपठितावबोधनम् अध्यायः छात्रान् अपठित-गद्यांशानां अर्थग्रहण-क्षमतां विकसयितुं प्रोत्साहयति।
अपठितावबोधनम् - Practice Worksheet
Strengthen your foundation with key concepts and basic applications.
This worksheet covers essential long-answer questions to help you build confidence in अपठितावबोधनम् from Abhyaswaan Bhav - II for Class X (Sanskrit).
Basic comprehension exercises
Strengthen your understanding with fundamental questions about the chapter.
Questions
धात्रीफलं किम् अस्ति तस्य च प्रयोगाः के?
धात्रीफलस्य गुणाः तथा प्रयोगाः पाठे स्पष्टीकृताः सन्ति।
Solution
धात्रीफलं आमलकम् इति प्रसिद्धम् अस्ति। इदं फलं सर्वेषु ऋतुषु लाभदायकं भवति। शरीरस्य सर्वाङ्गीणरक्षणाय अस्य प्रयोगः अत्यावश्यकः। आयुर्वेदे अस्य प्रयोगः अनेकेषु रोगेषु भवति। ज्योतिष्धारणाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिधारणाय च अस्य प्रयोगः भवति। अस्य सेवनेन शरीरे रक्ताल्पता न भवति। ग्रीष्मर्तौ अस्य सेवनेन शरीरस्य तापः अपनयति। प्राचीनकाले धात्रीवृक्षस्य अधः सहभोजनस्य अत्यधिका प्रीतिः आसीत्। अधुना अपि केषुचित् स्थलेषु एषा प्रथा प्रचलति। धात्रीफलस्य महत्त्वं प्रकटयति।
सरदार-वल्लभभाई पटेलस्य जीवने का महत्त्वपूर्णा भूमिका आसीत्?
सरदार-वल्लभभाई पटेलस्य जीवनचरितं पाठे वर्णितम् अस्ति।
Solution
सरदार-वल्लभभाई पटेलः भारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च आसीत्। प्रान्तानाम् एकीकरणे अस्य महत्त्वपूर्णा भूमिका आसीत्। सः सर्वेषां भारतीयानां श्रद्धाभाजनम् आसीत्। 2013 तमे वर्षे गुजरातप्रान्तस्य मुख्यमन्त्री नरेन्द्रमोदी महोदयः अस्य मूर्तेः शिलान्यासं कृतवान्। अस्य प्रतिमा ‘स्टैच्यू अॉफ़ यूनिटी’ इति नाम्ना प्रसिद्धा अस्ति। एषा प्रतिमा साधूबेट नामके उद्याने स्थिता अस्ति। अस्याः उच्चता 182 मीटर (597 फीट) अस्ति। एषा विश्वस्य उच्चतमा प्रतिमा अस्ति। अस्याः उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचकम् अस्ति।
उद्यमेन कथं सफलता प्राप्यते?
परिश्रमस्य महत्त्वं पाठे वर्णितम् अस्ति।
Solution
उद्यमेन एव सफलता प्राप्यते। ‘उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः’ इति उक्तिः सत्यम् उच्यते। धनस्य दैवतं लक्ष्मीः उद्योगिनं पुरुषं प्रति गच्छति। अतः सफलतां प्राप्तुं परिश्रमः अत्यावश्यकः। अत्यधिकः मेधावी अपि यदि सततं अभ्यासं न करोति तदा असफलः भवति। सामान्यमेधासम्पन्नः अपि अध्ययनशीलः छात्रः सफलतायाः उच्चशिखरं प्राप्नोति। ‘उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः’ इति प्राचीनोक्तिः सदैव स्मरणीया। कर्मणः सहचारिणी इच्छा एव साकाररूपिणी भवति। श्रीमद्भगवद्गीता अपि कर्मणः महत्त्वं समर्थयति। अतः छात्रैः सदैव परिश्रमस्य आलम्बनं कुर्वन्तु, भाग्यस्य शरणं मा गच्छन्तु।
मानवजीवनस्य मूल्यानि कानि?
मानवजीवनस्य मूल्यानि पाठे वर्णितानि सन्ति।
Solution
मानवजीवनस्य मूल्यानि ते मानवीयगुणाः ये मानवजीवनम् उत्कृष्टं प्रापयन्ति। तेषु प्रमुखाः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः सन्ति। मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति। मनुष्यः मनुष्यः तदैव भवति यदा सः एतैः गुणैः सुशोभितः भवति। सर्वत्रीणविकासाय विज्ञानज्ञानेन समं नैतिकमूल्यानि अपि छात्रैः ग्रहीतव्यानि। बाल्यावस्थायां मूल्यानां शिक्षा प्रदीयते चेत् व्यक्तित्वस्य सर्वत्रीणः विकासः भवति। मानवः सार्वजनीनं पुरुषार्थं करोति जीवनलक्ष्यं च प्राप्नोति। भारतीयसंस्कृतौ आदिकालतः एव जीवनमूल्यानां प्राधान्यम् अस्ति। प्राचीनकालादेव भारतीयसंस्कृतेः मूल्यप्रकगुणानां स्तुतिः भवति। एतैः गुणैरेव भारतं विश्वगुरुत्वं प्राप्नोत्। सम्प्रति अपि तत्त्वं प्राप्तुं छात्रेषु बाल्यादेव एते संस्काराः स्थापनीयाः। विद्यालयेषु अध्ययनेन सह जीवनमूल्यशिक्षायाः आवश्यकता रूढ़ते। प्रार्थनासभायाम् अपि एषा शिक्षा सर्वैः स्वीकर्तुं शक्यते।
अतकिञ्चनस्य मनसि का चिन्ता आसीत्?
अतकिञ्चनस्य मनोभावः पाठे वर्णितः अस्ति।
Solution
अतकिञ्चनस्य मनसि हीनभावना प्रातर्शत्। सः अचिन्तयत् एतेषां सहपाठिनां जीवनं धन्यम् अस्ति। अधिक् मम अभागिनः जीवनम्। मम सहपाठिनां जीवनं श्रेष्ठम् अस्ति, मम च जीवनं धूतलवत् निम्नम् अस्ति। यदा सः एवं चिन्तयति स्म तदा रमेशः तम् अवदत् भोः तमस्! अहं त्वां गृहं नेतुम् इच्छामि। किं त्वम् अद्य सायङ्काले मम गृहं आगन्तुं शक्नोषि? अतकिञ्चनः रमेशस्य आमन्त्रणं स्वीकृत्य सायङ्काले यदा तस्य गृहम् अगच्छत् तदा सः अविश्वसत् यत् रमेशस्य गृहे मातापितरौ अनुपस्थितौ आस्ताम्। रमेशः तस्मै अवोचत् यत् रात्रौ तल्लभेन एव तौ गृहम् आगच्छतः। रमेशस्य पार्श्वे अपूर्णं जीवनं दृष्ट्वा अतकिञ्चनः अबोधयत् यत् तस्य गृहे मातापित्रोः अधिकसान्निध्येन तस्य एव जीवनं श्रेष्ठं न तु रमेशस्य। सत्यमेवास्ति — दूरतः श्रेष्ठाः रम्याः। इति।
प्रदूषणं कथं निवारयितुं शक्यते?
प्रदूषणनिवारणोपायाः पाठे वर्णिताः सन्ति।
Solution
प्रदूषणं निवारयितुं सर्वैः सम्मिलितप्रयासः करणीयः। वायुप्रदूषणम्, ध्वनिप्रदूषणम्, जलप्रदूषणम् एतेषां त्रिविधानां प्रदूषणानां मुख्यतः समग्रं वातावरणम् आकुलीकरोति। वायुप्रदूषणेन श्वासग्रहणे कष्टं भवति। एतत् सर्वेषां स्वास्थ्याय हानिकरं सिद्ध्यति। ध्वनिप्रदूषणं मार्गेषु वाहनानां ‘हॉर्न’ इति शब्देन, ध्वनिविस्तारकयन्त्रैश्च अतिभवति। अनेन श्रवणशक्तेः हानिः भवति। प्रदूषितजलोपयोगः तु सर्वेषां व्याधीनां मूलभूतम्। तस्मात् अस्माकं सर्वेषां कर्तव्यमिदं यत् तत् सर्वत् अल्परीतिहितस्य वातावरणस्य निर्माणं वयं कुयाम, येन वायुप्रदूषणम् अस्माकं स्वास्थ्यं नाशयितुं क्षमं न भवेत्। तथैव ध्वनिप्रदूषणं जलप्रदूषणञ्च अपि रोद्धुं वयं सर्वे सम्मिलितप्रयासं कृत्वा — सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्रापयेम।
औद्योगिकीकरणं कथं पर्यावरणस्य हानिं करोति?
औद्योगिकीकरणस्य पर्यावरणे प्रभावः पाठे वर्णितः अस्ति।
Solution
औद्योगिकीकरणं पर्यावरणस्य हानिं करोति। जनसंख्या वृद्धेः कारणात् भवनानां निर्माणस्य आवश्यकता वृद्धिमाप्नोति। एतस्मात् कारणात् वृक्षाः कृन्त्यन्ते, खेतानि चापि नाश्यन्ते, अनेन जलचक्रे असन्तुलनात् मैथिली उष्णता भवति। जीवाश्मेन्धनस्य ज्वालनेन कार्बनडाइऑक्साइड् नामकानां वायूनां उत्सर्जनेन वृद्धिः जायते यतः सौरतापकरणं भूमेः वातावरणे निबद्धम् इति तिष्ठति, तापमानं च निरन्तरं भवमानम् एवास्ति। एतादृश्याः स्थितेः निराकरणाय अनिवार्यम् औद्योगिकीकरणं निर्वारणीयम्। एतदेव समग्रविश्वस्य कृते समस्याम् उत्पादयति। अतः सर्वैः सम्मिलितप्रयासेन स्थितेः संशोधनाय प्रयासः करणीयः। एतदर्थम् नवीनानाम् ऊर्जास्रोतानाम् अन्वेषणं करणीयम्, सामान्यतया कोयला, पेट्रोलियम् प्रति च ध्यानं दातव्यम्। वृक्षकर्तनं रोद्ध्वा अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रति ध्यानं दातव्यम्।
बहुमजलभवनानां प्रचलनं कथं जनसङ्ख्यावृद्धेः कारणं भवति?
बहुमजलभवनानां प्रचलनस्य कारणानि पाठे वर्णितानि सन्ति।
Solution
बहुमजलभवनानां प्रचलनं जनसङ्ख्यावृद्धेः कारणं भवति। अद्यत्वे यत् तत् सर्वत् वयं पश्यामः यत् अस्माकं देशस्य जनसङ्ख्या सुरसामुखतरं सततं प्रवर्धमाना अस्ति। अस्मात् कारणात् प्रचुरनिवासस्थानानाम् आवश्यकता अनुभूयते। एतत्कृते सततविकासे रतः मानवः नगरीकरणप्रक्रियायां लघुस्थाने बहुभूमिकभवनानां निर्माणं कृतवान्। एतादृशेषु भवनेषु त्रितलानि भवन्ति येषु अधिकाधिकनिवासव्यवस्था कर्तुं शक्यते। अत्र उन्नयनयन्त्रेण (लिफ्ट् इति अनेन) उर्ध्वगमनम् अधः आगमनं च अत्यन्तं सुकरं भवति। अतः जनाः एतादृशानि भवनानि प्रति आकृष्टाः भवन्ति। अद्यत्वे नगरेषु महानगरेषु च बहुभूमिकभवनानां प्रचलनं रूढ़ते। एतेषां भवनानां परिसरे एव देवालयः, तरणतालः, समाजसदनम्, ‘जिम्’ इति व्यायामस्थानम्, उद्यानम् इत्यादीनि सुविधाप्रदानसाधनानि अत्यन्तं भवन्ति। अतिशोभनमेतत् सर्वं परम् विकासं प्रति अन्धधावनशीलः मानवः प्रकृतेः उपेक्षां करोति इति अनुचितं प्रतीयते। अस्माभिः प्रकृतिमातुः संरक्षणार्थं विकासस्य तदनुसार प्रयत्नः कर्तव्यः।
अपठितावबोधनम् - Mastery Worksheet
Advance your understanding through integrative and tricky questions.
This worksheet challenges you with deeper, multi-concept long-answer questions from अपठितावबोधनम् to prepare for higher-weightage questions in Class X.
Intermediate analysis exercises
Deepen your understanding with analytical questions about themes and characters.
Questions
धात्रीफलस्य महत्त्वं किम्? अस्य प्रयोगाः के?
धात्रीफलस्य उपयोगान् विविधेषु क्षेत्रेषु चिन्तयत।
Solution
धात्रीफलं सर्वेषु ऋतुषु लाभदायकं भवति। अस्य प्रयोगाः अर्लेहरूपेण, उद्दंशरूपेण च भवन्ति। इदं फलं नेत्रोः ज्योतिर्वर्धनाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति।
सरदार-वल्लभभाई पटेलस्य जीवने किं महत्त्वपूर्णं योगदानम् अस्ति?
सरदार पटेलस्य राजनीतिकं योगदानं चिन्तयत।
Solution
सरदार-वल्लभभाई पटेलः भारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च आसीत्। प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिकां निर्वहन् सर्वेषां भारतीयानां श्रद्धाभाजनम् अभवत्।
उद्यमेन कथं सफलता प्राप्यते?
परिश्रमस्य महत्त्वं चिन्तयत।
Solution
उद्यमेनैव हि सिध्यन्ति कार्याणि न मनोरथैः। सफलता परिश्रममाणस्य पुरुषस्य चरणौ चुम्बति। अतः साफल्यं लब्धुं परिश्रमः अत्यावश्यकः करणीयः।
मानवजीवनस्य मूल्यानि कानि? तेषां महत्त्वं किम्?
मूल्यानां सूचीं निर्माय तेषां प्रभावं चिन्तयत।
Solution
मानवजीवनस्य मूल्यानि दया-सत्य-अहिंसा-अस्तेय-अरोधादयः सन्ति। एतेषां महती आवश्यकता भवति मानवजीवनस्य उत्थानाय।
अनकिञ्चनस्य मनसि किं प्रतिभाति?
अनकिञ्चनस्य मनोभावं चिन्तयत।
Solution
अनकिञ्चनस्य मनसि ह्रीणभावना प्रतिभाति। सः चिन्तयति यत् एतेषां सहपाठिनां जीवनं धन्यम् अस्ति। अधिक् मम अभाग्यपूर्णं जीवनम्।
प्रदूषणस्य प्रकाराः कति? तेषां प्रभावः कः?
प्रदूषणस्य विविधाः प्रकाराः तेषां प्रभावश्च चिन्तयत।
Solution
प्रदूषणस्य प्रकाराः त्रिविधाः भवन्ति - वायुप्रदूषणम्, ध्वनिप्रदूषणम्, जलप्रदूषणम् च। एते सर्वेषां स्वास्थ्याय हानिकराः सिद्ध्यन्ति।
जनसंख्या वृद्धेः कारणात् किं समस्या उत्पद्यते?
जनसंख्या वृद्धेः परिणामान् चिन्तयत।
Solution
जनसंख्या वृद्धेः कारणात् प्रचुरनिवास-स्थानानाम् आवश्यकता अनुभूयते। एतत्कृते सततविकासे रतः मानवः निर्वाणकारिरमिरायां लघुस्थाने बहुभूमिकभवनानां निर्माणं करोति।
वृक्षाणां रोपणं कथं पर्यावरणस्य संरक्षणे सहायकम्?
वृक्षाणां भूमिकां पर्यावरणे चिन्तयत।
Solution
वृक्षाणां रोपणं पर्यावरणस्य संरक्षणे अत्यन्तं सहायकम्। वृक्षाः वायुं शुद्धं कुर्वन्ति, ध्वनिप्रदूषणं नियन्त्रयन्ति, जलचक्रं संतुलयन्ति च।
बहुभूमिकभवनानां लाभाः किम्?
बहुभूमिकभवनानां सुविधाः चिन्तयत।
Solution
बहुभूमिकभवनानां लाभाः यत् एकस्मिन् लघुस्थाने बहूनां निवासः शक्यते। एतेषां भवनेषु उर्ध्वगमनम् अधः आगमनं च अत्यन्तं सुकरं भवति।
प्रकृतेः उपेक्षा कथं मानवजीवने समस्यां जनयति?
प्रकृतेः संरक्षणस्य आवश्यकतां चिन्तयत।
Solution
प्रकृतेः उपेक्षा मानवजीवने बह्वीः समस्याः जनयति। वायुप्रदूषणम्, जलप्रदूषणम्, ध्वनिप्रदूषणम् इत्यादयः समस्याः प्रकृतेः उपेक्षया एव उत्पद्यन्ते।
अपठितावबोधनम् - Challenge Worksheet
Push your limits with complex, exam-level long-form questions.
The final worksheet presents challenging long-answer questions that test your depth of understanding and exam-readiness for अपठितावबोधनम् in Class X.
Advanced critical thinking
Test your mastery with complex questions that require critical analysis and reflection.
Questions
Evaluate the role of धात्रीफलम् in maintaining health as described in the text. How does it compare to modern medicinal practices?
Consider the text's emphasis on natural remedies and how they integrate into daily life versus the specificity of modern treatments.
Solution
धात्रीफलम् is highlighted for its year-round benefits and uses in traditional medicine, such as improving memory and hair health. Compare its holistic approach with modern medicine's targeted treatments, discussing advantages like fewer side effects versus the precision of modern drugs.
Analyze the significance of Sardar Vallabhbhai Patel's contributions to India's unity as mentioned in the text. How do his efforts inspire current leadership?
Reflect on the text's portrayal of Patel's leadership qualities and their relevance to contemporary challenges in national unity.
Solution
Sardar Patel's role in unifying India showcases leadership and dedication. His efforts inspire current leaders to prioritize national unity and integrity, demonstrating the timeless value of his work in today's fragmented world.
Discuss the importance of hard work (परिश्रम) in achieving success, as illustrated in the story of धनेश. How does this message apply to students today?
Think about how the narrative contrasts natural talent with the results of diligent work.
Solution
The story underscores that success is a product of hard work, not just talent. For students, this means consistent effort is key to overcoming academic challenges, emphasizing perseverance over innate ability.
Examine the environmental concerns raised in the text about pollution (प्रदूषण). Propose solutions that align with traditional Indian values.
Consider how ancient practices respected nature and how they can inform modern environmental strategies.
Solution
The text warns against air, noise, and water pollution. Solutions rooted in Indian values include respecting nature (प्रकृति पूजा), minimalism, and community-led conservation efforts, blending tradition with environmentalism.
Critically assess the impact of urbanization (नगरीकरण) on society and the environment as described in the text. What balanced approach can be adopted?
Reflect on the text's depiction of urban life's pros and cons and how sustainability can mediate these effects.
Solution
Urbanization brings convenience but harms the environment. A balanced approach includes sustainable urban planning, green spaces, and pollution control, ensuring development doesn't compromise ecological health.
Interpret the moral values (मानवीयगुणाः) emphasized in the text. How can these be integrated into modern education systems?
Think about the text's emphasis on character over mere academic achievement.
Solution
Values like compassion and honesty are central. Integrating them into education involves curriculum updates, moral storytelling, and community service, fostering well-rounded individuals.
Explore the concept of global warming (उष्णता) as discussed in the text. How do traditional practices offer solutions to this modern problem?
Consider how the text connects human actions to environmental changes and the potential of traditional ecological knowledge.
Solution
The text links deforestation and pollution to rising temperatures. Traditional practices like tree worship (वृक्ष पूजा) and sustainable living can mitigate effects, showing how ancient wisdom addresses current issues.
Debate the effectiveness of multi-story buildings (बहुभूमिकभवनानि) in solving housing issues, as mentioned in the text. What are the trade-offs?
Reflect on the text's discussion of urban housing solutions and their societal impacts.
Solution
While multi-story buildings address space constraints, they may strain infrastructure and reduce community interaction. Solutions include designing inclusive spaces that balance density with quality of life.
Assess the role of education in preserving cultural values (संस्काराः) as highlighted in the text. How can schools act as custodians of culture?
Consider the text's view on the interplay between education and cultural sustainability.
Solution
Education is pivotal in cultural preservation. Schools can incorporate traditional stories, languages, and arts into curricula, ensuring students appreciate and continue their heritage.
Reflect on the story of अतकञ्चन and his realization about life's true wealth. How does this narrative challenge materialistic views?
Think about the text's contrast between material wealth and spiritual or emotional fulfillment.
Solution
अतकञ्चन's journey from envy to understanding highlights that true wealth lies in contentment and relationships, not possessions. This challenges materialism by valuing intangible qualities over physical assets.
पत्रलेखनम् अध्यायः छात्रान् औपचारिक-अनौपचारिकपत्राणां लेखनकौशलं प्रदर्शयति।
अनुच्छेदलेखमन् एक प्रकार का लेखन है जिसमें छात्रों को किसी विषय पर संक्षिप्त और स्पष्ट रूप से अपने विचार व्यक्त करने का अभ्यास कराया जाता है।
चित्रवर्णनम् अध्यायः छात्रान् चित्राणां वर्णनं कर्तुं प्रोत्साहयति, तेषां कल्पनाशक्तिं भाषाकौशलं च वर्धयति।
This chapter focuses on enhancing sentence construction skills through translation and composition exercises.