Worksheet
अनुच्छेदलेखमन् एक प्रकार का लेखन है जिसमें छात्रों को किसी विषय पर संक्षिप्त और स्पष्ट रूप से अपने विचार व्यक्त करने का अभ्यास कराया जाता है।
अनुच्छेदलेखमन् - Practice Worksheet
Strengthen your foundation with key concepts and basic applications.
This worksheet covers essential long-answer questions to help you build confidence in अनुच्छेदलेखमन् from Abhyaswaan Bhav - II for Class X (Sanskrit).
Basic comprehension exercises
Strengthen your understanding with fundamental questions about the chapter.
Questions
जन्तुशालायाः महत्त्वं विवृणुत।
जन्तुशालायाः उद्देश्यं, लाभान् च चिन्तयत।
Solution
जन्तुशाला प्राणिनां संरक्षणस्य, शिक्षणस्य च केन्द्रं भवति। अत्र विविधाः प्राणिनः संरक्षिताः भवन्ति। जनाः एतान् द्रष्टुं आगच्छन्ति। बालकाः जन्तुशालां गत्वा प्रसन्नाः भवन्ति। जन्तुशालायाः संचालनं प्रशासनेन भवति। एषा जनानां मनोरञ्जनस्य साधनमपि अस्ति। जन्तुशालायां प्राणिनां स्वास्थ्यस्य देखभालः अपि भवति। एषा प्राणिनां प्रति करुणायाः भावनां जनयति। जन्तुशाला पर्यटनस्य केन्द्रं अपि भवति। अतः जन्तुशाला समाजस्य उन्नतये महत्त्वपूर्णा भूमिकां निर्वहति।
स्वच्छतायाः आवश्यकतां विवृणुत।
स्वच्छतायाः व्यक्तिगतं, सामाजिकं च महत्त्वं चिन्तयत।
Solution
स्वच्छता जीवनस्य आधारः अस्ति। स्वच्छतया विना स्वस्थः जीवनः अशक्यः। स्वच्छता रोगाणां निवारणं करोति। स्वच्छतायाः अभावे रोगाः वर्धन्ते। स्वच्छता पर्यावरणस्य संरक्षणं करोति। स्वच्छतायाः कारणे समाजः स्वस्थः भवति। स्वच्छतायाः प्रचारः सर्वेषां कर्तव्यः अस्ति। स्वच्छतायाः अभ्यासः बाल्यावस्थायाः आरभ्य कर्तव्यः। स्वच्छता व्यक्तिगतं, सामाजिकं च उत्तरदायित्वं अस्ति। स्वच्छतायाः कारणे देशस्य प्रतिष्ठा वर्धते। अतः स्वच्छता जीवनस्य आवश्यकता अस्ति।
वृक्षाणां रक्षणं किमर्थं आवश्यकम्?
वृक्षाणां पर्यावरणे योगदानं चिन्तयत।
Solution
वृक्षाः जीवनस्य आधारः सन्ति। वृक्षाः प्राणवायुं यच्छन्ति। वृक्षाः भूमिक्षरणं निवारयन्ति। वृक्षाः छायां, फलानि, काष्ठं च यच्छन्ति। वृक्षाः पर्यावरणं शुद्धं कुर्वन्ति। वृक्षाः जलचक्रं संतुलितं कुर्वन्ति। वृक्षाः प्राणिनां आश्रयः सन्ति। वृक्षाणां अभावे प्रकृतिः नष्टा भवति। वृक्षाः मानवजीवनस्य रक्षणं कुर्वन्ति। अतः वृक्षाणां रक्षणं अत्यावश्यकम् अस्ति। वृक्षाणां रक्षणाय सर्वैः प्रयत्नः कर्तव्यः।
हरिमाधवस्य जीवनं प्रेरणादायकं कथं अस्ति?
हरिमाधवस्य संघर्षं, सफलतां च चिन्तयत।
Solution
हरिमाधवः गरीबः कृषकः आसीत्। सः दरिद्र्यात् सुधारणां कर्तुं प्रयत्नं कृतवान्। सः नियमितं प्रशिक्षणं न प्राप्तवान्, परं सः हतोत्साहः न आसीत्। सः आइ.ए.ए.एफ. धारणप्रतियोगितां प्राप्तवान्। सः भारतं गौरवान्वितं कृतवान्। सः आदर्शः, प्रेरणास्रोतः च अस्ति। सः युवकानां प्रेरणा अस्ति। हरिमाधवस्य जीवनं संघर्षस्य कथा अस्ति। सः सिद्धिं प्राप्तवान्। अतः हरिमाधवस्य जीवनं प्रेरणादायकं अस्ति।
सहिष्णुतायाः महत्त्वं विवृणुत।
सहिष्णुतायाः सामाजिकं महत्त्वं चिन्तयत।
Solution
सहिष्णुता समाजस्य आधारः अस्ति। सहिष्णुतया विना समाजः नष्टः भवति। सहिष्णुता मानवस्य गुणः अस्ति। सहिष्णुतायाः अभावे दुःखं वर्धते। सहिष्णुता समाजस्य घटनानां कारणं भवति। सहिष्णुतायाः अभ्यासः कर्तव्यः। सर्वे समानाः सन्ति इति भावना सहिष्णुतायाः आधारः। सहिष्णुतायाः कारणे समाजः शान्तः भवति। सहिष्णुता मानवजीवनस्य आवश्यकता अस्ति। अतः सहिष्णुतायाः महत्त्वं अत्यधिकम् अस्ति।
संस्कृतशिक्षणस्य महत्त्वं विवृणुत।
संस्कृतभाषायाः ऐतिहासिकं, सांस्कृतिकं च महत्त्वं चिन्तयत।
Solution
संस्कृतं प्राचीनभाषा अस्ति। संस्कृतं भारतस्य संस्कृतेः आधारः अस्ति। संस्कृतं वैज्ञानिकी भाषा अस्ति। संस्कृतं देवभाषा इति मन्यते। संस्कृतं जनभाषा भवेत् इति प्रयत्नः भवति। संस्कृतं शिक्षणेन मानसिकं विकासः भवति। संस्कृतं शिक्षणेन संस्कृतिः संरक्षिता भवति। संस्कृतं शिक्षणेन भारतस्य एकता दृढा भवति। संस्कृतं शिक्षणेन नैतिकता वर्धते। अतः संस्कृतशिक्षणं अत्यावश्यकम् अस्ति।
धर्मः किम्? धर्मस्य महत्त्वं विवृणुत।
धर्मस्य व्यक्तिगतं, सामाजिकं च प्रभावं चिन्तयत।
Solution
धर्मः मानवस्य गुणः अस्ति। धर्मः नैतिकतायाः आधारः अस्ति। धर्मः समाजस्य संचालनं करोति। धर्मः मानवं सदाचारं प्रति नयति। धर्मः भ्रातृत्वं, शिष्टाचारं च शिक्षयति। धर्मः समाजस्य एकतां दृढां करोति। धर्मः मानवजीवनस्य मार्गदर्शकः अस्ति। धर्मः अहिंसायाः, सत्यस्य च शिक्षां यच्छति। धर्मः मानवं परोपकारं प्रति प्रेरयति। अतः धर्मः मानवजीवनस्य आधारः अस्ति। धर्मस्य पालनं सर्वैः कर्तव्यम्।
पुस्तकानां महत्त्वं विवृणुत।
पुस्तकानां ज्ञानप्रदायकं, मनोरञ्जनप्रदायकं च भूमिकां चिन्तयत।
Solution
पुस्तकानि ज्ञानस्य भण्डारः सन्ति। पुस्तकानि मानवस्य सर्वोत्तमः मित्रम्। पुस्तकानि ज्ञानं, मनोरञ्जनं च यच्छन्ति। पुस्तकानि प्रत्यक्षं, अप्रत्यक्षं ज्ञानं यच्छन्ति। पुस्तकानि मानवं विवेकं प्रति नयन्ति। पुस्तकानि संस्कृतिः संरक्षिता भवति। पुस्तकानि मानवं सदाचारं प्रति नयन्ति। पुस्तकानि मानसिकं विकासं कुर्वन्ति। पुस्तकानि समाजस्य उन्नतये सहायकानि सन्ति। अतः पुस्तकानां महत्त्वं अत्यधिकम् अस्ति। पुस्तकानि कदापि न त्याज्यानि।
स्वाध्यायस्य महत्त्वं विवृणुत।
स्वाध्यायस्य विद्यार्थिजीवने योगदानं चिन्तयत।
Solution
स्वाध्यायः विद्यार्थिनां कर्तव्यः अस्ति। स्वाध्यायेन ज्ञानं स्थिरं भवति। स्वाध्यायेन विद्यार्थी स्वयं शिक्षितः भवति। स्वाध्यायः मानसिकं विकासं करोति। स्वाध्यायः परीक्षायां सफलतायाः आधारः अस्ति। स्वाध्यायः समयस्य सदुपयोगः अस्ति। स्वाध्यायः विद्यार्थिनां आत्मविश्वासं वर्धयति। स्वाध्यायः अनुशासनस्य शिक्षां यच्छति। स्वाध्यायः विद्यार्थिनां भविष्यं निर्माति। अतः स्वाध्यायः अत्यावश्यकः अस्ति। प्रतिदिनं स्वाध्यायः कर्तव्यः।
मयूरस्य वर्णनं कुरुत।
मयूरस्य रूपं, गुणान्, महत्त्वं च चिन्तयत।
Solution
मयूरः भारतस्य राष्ट्रीयपक्षी अस्ति। मयूरः मूलतः नीलः अस्ति। मयूरः अतिसुन्दरः पक्षी अस्ति। मयूरः वर्षाकाले नृत्यं करोति। मयूरस्य नृत्यं दृष्ट्वा जनाः मुग्धाः भवन्ति। मयूरः मोरस्य, श्रीलङ्कायाः च राष्ट्रीयपक्षी अस्ति। मयूरः देवानां सेनापतेः वाहनम् अस्ति। मयूरच्छत्रं श्रीकृष्णस्य गोपालः मन्यते। मयूरप्रजातिः संरक्षणीया अस्ति। मयूरः प्रकृतिस्य शोभा वर्धयति। अतः मयूरः अत्यन्तं महत्त्वपूर्णः पक्षी अस्ति।
अनुच्छेदलेखमन् - Mastery Worksheet
Advance your understanding through integrative and tricky questions.
This worksheet challenges you with deeper, multi-concept long-answer questions from अनुच्छेदलेखमन् to prepare for higher-weightage questions in Class X.
Intermediate analysis exercises
Deepen your understanding with analytical questions about themes and characters.
Questions
जन्तुशालायाः महत्त्वं विवृत्य लिखत।
जन्तुशालायाः उद्देश्यं, लाभाः, जन्तूनां संरक्षणं च विचारयत।
Solution
जन्तुशाला जन्तूनां संरक्षणं, शिक्षणं, चिकित्सां च प्रददाति। अत्र विविधाः जन्तवः संरक्षिताः भवन्ति। जनाः इमां दृष्ट्वा प्रसन्नाः भवन्ति। बालकाः जन्तूनां विषये ज्ञानं प्राप्नुवन्ति।
स्वच्छतायाः महत्त्वं विवृत्य लिखत।
स्वच्छतायाः आवश्यकता, लाभाः, राष्ट्रियस्वच्छताभियानं च विचारयत।
Solution
स्वच्छता आरोग्यस्य आधारः। स्वच्छतया विना रोगाः प्रसरन्ति। प्रधानमन्त्री नरेन्द्रमोदिः स्वच्छताभियानं प्रारभत। बालकाः स्वच्छतायां जागरूकाः सन्ति।
वृक्षाणां रक्षणं किमर्थं आवश्यकम्?
वृक्षाणां महत्त्वं, पर्यावरणे योगदानं, रक्षणस्य आवश्यकता च विचारयत।
Solution
वृक्षाः जीवनस्य आधाराः। ते प्राणवायुं प्रददाति, पर्यावरणं शुद्धं कुर्वन्ति। वृक्षैः सुशोभिता प्रकृतिः मानवानां कृते उपयोगिनी भवति। वृक्षाणां रक्षणं कर्तव्यम्।
हरिमाधवस्य जीवनस्य संक्षिप्तं वर्णनं कुरुत।
हरिमाधवस्य जन्म, संघर्षः, सफलता च विचारयत।
Solution
हरिमाधवः असमराज्यस्य कृषकपरिवारे जन्म लेभे। दारिद्र्यात् सः उच्चशिक्षणं न प्राप्तवान्। किन्तु सः हतोत्साहः न आसीत्। या आइ.ए.ए.एफ. धावनप्रतियोगिता अभवत् तस्यां सा स्वर्णपदकं प्राप्य भारतं गौरवान्वितम् अकरोत्।
सहिष्णुतायाः महत्त्वं विवृत्य लिखत।
सहिष्णुतायाः आवश्यकता, समाजे योगदानं, अभावस्य परिणामाः च विचारयत।
Solution
सहिष्णुता समाजस्य एकतायाः आधारः। सहिष्णुतायाः अभावे मानवस्य दुर्गतिः भवति। समाजस्य घटनायाः कारणं धार्मिक-सहिष्णुतायाः अभावः एव। सर्वे सदृशाः समाः इति भावना भवेत्।
संस्कृतशिक्षणस्य महत्त्वं विवृत्य लिखत।
संस्कृतस्य ऐतिहासिक महत्त्वं, वर्तमानस्थितिः, प्रचारप्रयासाः च विचारयत।
Solution
संस्कृतं प्राचीनकाले व्यवहारस्य भाषा आसीत्। अधुना एषा तथा न दृश्यते। संस्कृतभाषा जनभाषा भवेत्। 'संस्कृतभारती' संस्थानं संस्कृतभाषायाः प्रचाराय प्रसाराय च प्रयतते।
धर्मः किमर्थं आवश्यकः?
धर्मस्य परिभाषा, व्यक्तिजीवने योगदानं, समाजे महत्त्वं च विचारयत।
Solution
धर्मः मानवस्य गुणः। धर्मस्य दृष्ट्या अहं केवलं भारतीयः एव अस्मि। भ्रातृत्वं, शिष्टत्वं, शिक्षकत्वं, छात्रत्वं, सहयोगित्वं, मित्रत्वं च मे अनेके धर्माः। एतैः सर्वैः धर्मैः उपेतः अहं एकः भारतीयः।
पुस्तकानां महत्त्वं विवृत्य लिखत।
पुस्तकानां उपयोगिता, ज्ञानप्राप्तिः, मनोरञ्जनं च विचारयत।
Solution
पुस्तकानि मानवस्य सर्वोत्तममित्राणि। पुस्तकैः सह क्रीडितुं शक्नोमि। पुस्तकानि सदैव अस्माकं कल्याणाय सज्जितानि भवन्ति। प्रत्यक्षं अप्रत्यक्षं सर्वतोभावं ज्ञानं पुस्तकेभ्यः प्राप्तुं शक्यते।
स्वाध्यायः किमर्थं आवश्यकः?
स्वाध्यायस्य परिभाषा, आवश्यकता, छात्रजीवने योगदानं च विचारयत।
Solution
विद्यालये स्थितस्य छात्रस्य यदा गृहे अहं पठामि तदा चिन्तनं कुर्वामि अभ्यासं वा कुर्वामि तत्कर्म 'स्वाध्याय' इति कथ्यते। अधुना छात्राणां मूलसमस्या स्वाध्यायस्य अभावः अस्ति। स्वाध्यायेन विषयः हृदयङ्गमः करणीयः।
मयूरः किमर्थं राष्ट्रियपक्षी इति उच्यते?
मयूरस्य सौन्दर्यं, नृत्यं, राष्ट्रियपक्षित्वं च विचारयत।
Solution
मयूरः अस्माकं राष्ट्रियपक्षी अस्ति। एषः मूलतः भारतीयपक्षी अस्ति। बहुरूपः मयूरः अतिसुन्दरः प्रतिभाति। वर्षाकालं प्राप्य एषः सुन्दरम् आकर्षकं नृत्यं करोति। भारते मयूरस्य, श्रीलङ्कायाश्च अपि राष्ट्रियपक्षी मयूरः अस्ति।
अनुच्छेदलेखमन् - Challenge Worksheet
Push your limits with complex, exam-level long-form questions.
The final worksheet presents challenging long-answer questions that test your depth of understanding and exam-readiness for अनुच्छेदलेखमन् in Class X.
Advanced critical thinking
Test your mastery with complex questions that require critical analysis and reflection.
Questions
Evaluate the role of जन्तुशाला in promoting environmental awareness among children.
Consider the emotional and educational impact of seeing animals up close.
Solution
Discuss how जन्तुशाला serves as an educational tool, providing real-life examples of biodiversity and conservation efforts. Contrast this with the lack of such awareness in urban settings without जन्तुशाला.
Analyze the significance of स्वच्छता अभियान initiated by Prime Minister Narendra Modi in changing public behavior towards cleanliness.
Think about the role of community participation and government policies.
Solution
Highlight the campaign's objectives, its impact on public health, and the challenges in changing deep-rooted habits. Provide examples of successful implementation and areas needing improvement.
Discuss the ethical implications of deforestation for urban development, referencing the chapter's emphasis on वृक्षाणां रक्षणम्.
Consider long-term environmental impacts versus short-term economic gains.
Solution
Weigh the benefits of urban development against the environmental and social costs of deforestation. Use examples from the chapter to illustrate the importance of trees in maintaining ecological balance.
Examine the challenges faced by हरिमादास in achieving her dreams despite socio-economic barriers.
Reflect on the importance of determination and external support in achieving goals.
Solution
Detail her perseverance, the role of education, and societal support systems. Contrast her story with others who might not have overcome similar obstacles.
Critically assess the statement 'सर्वे भवन्तु सुखिनः' in the context of modern societal inequalities.
Think about the role of empathy and policy in bridging gaps.
Solution
Explore the ideal of universal happiness versus the reality of social, economic, and educational disparities. Use examples from the chapter to discuss possible solutions.
Debate the relevance of संस्कृतशिक्षणम् in today's digital age.
Consider the balance between preserving heritage and adapting to modernity.
Solution
Argue for its cultural and linguistic value against the practicality of learning more widely spoken languages. Include examples of digital initiatives promoting Sanskrit.
Explore the concept of धर्मः as a personal and societal guide, referencing the chapter's discussion on मम धर्मः.
Reflect on the universality versus individuality of moral codes.
Solution
Differentiate between personal morals and societal expectations. Discuss how these concepts can coexist or conflict, using examples from the text.
Analyze the impact of पुस्तकमेलकानि on promoting literacy and cultural exchange.
Consider the tactile and communal aspects of physical books.
Solution
Discuss how book fairs facilitate access to diverse knowledge and foster community engagement. Contrast with the challenges of digital media dominance.
Evaluate the effectiveness of स्वाध्यायः in enhancing student learning outside the classroom.
Think about the balance between autonomy and structured learning.
Solution
Discuss the benefits of self-study, such as discipline and personalized learning, against potential drawbacks like lack of guidance. Reference the chapter's emphasis on consistent practice.
Discuss the cultural significance of मयूरः as a national symbol and its conservation challenges.
Consider the interplay between cultural identity and environmental stewardship.
Solution
Highlight its aesthetic and symbolic value in Indian culture, alongside threats from habitat loss and illegal trade. Propose conservation strategies inspired by the chapter.
अपठितावबोधनम् अध्यायः छात्रान् अपठित-गद्यांशानां अर्थग्रहण-क्षमतां विकसयितुं प्रोत्साहयति।
पत्रलेखनम् अध्यायः छात्रान् औपचारिक-अनौपचारिकपत्राणां लेखनकौशलं प्रदर्शयति।
चित्रवर्णनम् अध्यायः छात्रान् चित्राणां वर्णनं कर्तुं प्रोत्साहयति, तेषां कल्पनाशक्तिं भाषाकौशलं च वर्धयति।
This chapter focuses on enhancing sentence construction skills through translation and composition exercises.